B 108-24 Paramārthanāmasaṅgīti

Manuscript culture infobox

Filmed in: B 108/24
Title: Paramārthanāmasaṅgīti
Dimensions: 32 x 12.5 cm x 77 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/168
Remarks:

Reel No. B 108/24

Inventory No. 49415

Title Nāmamantrārthāvalokinī

Remarks a commentary on Mañjuśrī-Nāmasaṃgīti

Author Ācārya Vilāsavajra

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Binding Hole

Folios 78

Lines per Folio 9

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/168

Manuscript Features

The folio number 23 is mentioned twice to the two successive folios.
There are two exposures of fols. 41v–42r and 69v–70r.

Excerpts

Beginning

śrī ||    ||

āryamaṃjuśriyaṃ natvā jñānenduṃ ⟪prava⟫ [[tryadhva]]tāyinīṃ ||
tathāsya nāma⟪ṃ⟫saṃgītiṃ gambhīrodā[[ra]]dharmmiṇīṃ ||

yoga⟪syā⟫[[ca]]ryākriyā[[tantraṃ tathā pāramitānayaṃ |
sūtrābhidharmapiṭakaṃ]] vilokyānyanibandhanaṃ ||

jātakaṃ cetivṛttaṃ ca stotrakāramataṃ tathā ||
vijñānavādam akhilaṃ tathā madhyamakaṃ ca yat ||

[[laukikaṃ ca tathā śāstraṃ guruparvakramāgatam |]]
upadeśaṃ ca saṃsmṛtya prārthitena mayādhunā ||

vyākhyānaṃ kriyate tasyā gabhīrodāravattaraṃ ||
satvānāṃ ca hitārthāya jñānināṃ mokṣaprāptaye ||

idānīm asyāḥ nāmasaṃgīteḥ ⟪sa⟫[[śa]]rīravyavasthāparam abhidhīyate || tad yathā adhyeṣaṇā prativacanaṃ ṣaṭkulāvalokanaṃ māyājālābhisaṃbodhikramaḥ
ādarśajñānaṃ bodhicitt⟪e⟫aṃ | (fol. 1v1–5)

End

śreyomārga iti || nirāṇahetubhāvatvāt |

gambhīrodāravaipulyamahārtho jagadarthakṛt ||
buddhānāṃ viṣayo hy eṣa sarvasaṃbuddhad⟪e⟫arśita iti ||

tatra eṣo rtho hi yasmāt | gambhīrodāravaipulyas tasmād buddhānām eva viṣayo gocaro nānyeṣāṃ śrāvakādīnāṃ jagadarthakṛd iti || mahākaruṇāparigṛhītatvāt ||
sarvabuddhais traikālyavarttibhir darrśitaḥ sarvasaṃbuddhadarśita iti ||    || (fol. 77v4–6)

Colophon

āryanāmasaṃgītiṭīkāyāṃ nāmamaṃtrārthāvalokinyām upasaṃhārādhikāraḥ caturda[[śa]] samāptaḥ ||    || kṛtir iyam ācāryavilāsavajrasya || (fol. 77v6–7)

Microfilm Details

Reel No. B 108/24

Date of Filming none

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 21-11-2008