B 108-24 Paramārthanāmasaṅgīti
Manuscript culture infobox
Filmed in: B 108/24
Title: Paramārthanāmasaṅgīti
Dimensions: 32 x 12.5 cm x 77 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/168
Remarks:
Reel No. B 108/24
Inventory No. 49415
Title Nāmamantrārthāvalokinī
Remarks a commentary on Mañjuśrī-Nāmasaṃgīti
Author Ācārya Vilāsavajra
Subject Bauddha Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Binding Hole
Folios 78
Lines per Folio 9
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/168
Manuscript Features
The folio number 23 is mentioned twice to the two successive folios.
There are two exposures of fols. 41v–42r and 69v–70r.
Excerpts
Beginning
śrī || ||
āryamaṃjuśriyaṃ natvā jñānenduṃ ⟪prava⟫ [[tryadhva]]tāyinīṃ ||
tathāsya nāma⟪ṃ⟫saṃgītiṃ gambhīrodā[[ra]]dharmmiṇīṃ ||
yoga⟪syā⟫[[ca]]ryākriyā[[tantraṃ tathā pāramitānayaṃ |
sūtrābhidharmapiṭakaṃ]] vilokyānyanibandhanaṃ ||
jātakaṃ cetivṛttaṃ ca stotrakāramataṃ tathā ||
vijñānavādam akhilaṃ tathā madhyamakaṃ ca yat ||
[[laukikaṃ ca tathā śāstraṃ guruparvakramāgatam |]]
upadeśaṃ ca saṃsmṛtya prārthitena mayādhunā ||
vyākhyānaṃ kriyate tasyā gabhīrodāravattaraṃ ||
satvānāṃ ca hitārthāya jñānināṃ mokṣaprāptaye ||
idānīm asyāḥ nāmasaṃgīteḥ ⟪sa⟫[[śa]]rīravyavasthāparam abhidhīyate || tad yathā adhyeṣaṇā prativacanaṃ ṣaṭkulāvalokanaṃ māyājālābhisaṃbodhikramaḥ
ādarśajñānaṃ bodhicitt⟪e⟫aṃ | (fol. 1v1–5)
End
śreyomārga iti || nirāṇahetubhāvatvāt |
gambhīrodāravaipulyamahārtho jagadarthakṛt ||
buddhānāṃ viṣayo hy eṣa sarvasaṃbuddhad⟪e⟫arśita iti ||
tatra eṣo rtho hi yasmāt | gambhīrodāravaipulyas tasmād buddhānām eva viṣayo gocaro nānyeṣāṃ śrāvakādīnāṃ jagadarthakṛd iti || mahākaruṇāparigṛhītatvāt ||
sarvabuddhais traikālyavarttibhir darrśitaḥ sarvasaṃbuddhadarśita iti || || (fol. 77v4–6)
Colophon
āryanāmasaṃgītiṭīkāyāṃ nāmamaṃtrārthāvalokinyām upasaṃhārādhikāraḥ caturda[[śa]] samāptaḥ || || kṛtir iyam ācāryavilāsavajrasya || (fol. 77v6–7)
Microfilm Details
Reel No. B 108/24
Date of Filming none
Exposures 83
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 21-11-2008